पुष्पदंत विरचित
शिवमहिम्न
स्तोत्राचा मराठी समश्लोकी अनुवाद
(१ ते २९ श्लोक शिखरिणी वृत्तात आहेत)
मराठी अनुवादः नरेंद्र गोळे २०१८१११२
१
|
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः
|
तुझा
ज्ञात्यांनाही गवसत नसे पार म्हणता
स्तुती
ब्रम्हादींची उचित न ठरे ज्ञान नसता
मला वाटे
गावे अवगत जसे स्तोत्र तव ते
शिवा
स्वीकारावे हृदगतच माझे सरस हे
|
२
|
अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः
|
मनाने
वाचेने कथुन महिमा ना सरतसे
श्रुती नाही, नाही, विवरण असे देत असते
परी
साकाराचे किति गुण कथू लोक म्हणती
मनाला
वाचेला न कळत परी चित्र रचती
|
३
|
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता
|
कशी वाणी
केली सुरस अति तू निर्मित अशी
तुला
ब्रम्हा किंवा सुरगुरुस्तुतीही न रिझवी
नसो
आश्चर्याचे, तरि करत मी वर्णन तुझे
शिवा माझी
बुद्धी गुणकथन पुण्यात रमते
|
४
|
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुंव्याक्रोशीर्विदधत इहैके जडधियः
|
जगाची
उत्पत्ती, स्थिति, विलय देवा घडवसी
तुझे हे
ऐश्वर्य, सत-रज-तमा दे परिणती
मनोहारी
भासे वरद तव हे रूप बरवे
न रूपा
जाणूनी, जड जन पहा क्षोभ करती
|
५
|
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चित मुखरयति मोहाय जगतः
|
निराकाराने
हे जगत सगळे काय घडले
तया आधाराला
सृजन कसले साधन ठरे
तुझे हे
ऐश्वर्य न कळत असे लोक सगळे
कुतर्कांनी
होती मुखर, करण्या मोहित मते
|
६
|
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे
|
न का
ईशावीणा जग घडवणे संभव असे
न का
आधाराची गरजच तया भासत असे
कुतर्काने
ऐशा कलुषितच ज्यांचे मन अती
तुझ्या
लीलांनाही बघुन न असे मान्य म्हणती
|
७
|
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव
|
असो
सांख्यांचेही, शिवमत व विष्णूप्रिय जरी
अशा
मंतव्यांना हितकर असे मार्ग मिळती
रुची
वैविध्याने अवघड, सुधे पंथ धरती
परी सार्यांनाही,
तव वरच वाटे परिणती
|
८
|
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति
|
कपाली, संपत्ती,
परशु, जिन, सर्पादी, भस्मे
तुझ्या
संसाराचा रथ फिरत त्यांचेसह असे
सुरांना
लाभे श्री, लव उचलिता तूच भुवई
कळे ज्याला
त्याला, विषय सगळे ना भ्रमवती
|
९
|
ध्रुवं कश्चित सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता
|
जगा काही
नाशी, म्हणत अविनाशी जग कुणी
विचारांचा ऐशा
असत सगळा गोंधळ जगी
तरीही
पाहोनी जग स्तिमित लीलेत तुझिया
स्तुती
वाचेने ही, उगंच नच वाचाळपण हे
|
१०
|
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः
ततो भक्तिश्रद्धाभरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यांतव किमनुवृत्तिर्न फलति
|
तुला
ब्रम्हाविष्णू हुडकत वरी आणिक तळी
तिथे नाही
नाही म्हणत मग झाले चकितही
तुझ्या
ऐश्वर्याने स्तिमित करती कौतुक तुझे
शिवा
भक्तीश्रद्धा धरुन मिळसी निश्चितपणे
|
११
|
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृतरणकण्डूपरवशन्
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्
|
तया
लंकेशाचे स्फुरण सरल्यावीण सहजी
जरा ना
झुंझूनी पदरि पडले विश्वच तया
शिरोपद्मांची
जो चरणि रचुनी रास, भजतो
तयाला
दुस्साध्य शिव न जगती ठेवत स्थिती
|
१२
|
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः
अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीड् ध्रुवमुपचितो मुह्यति खलः
|
अशा
लंकेशाने न स्मरत कृपा धीर करुनी
बळाने
कैलासा हलवुन तुला नेऊ म्हटले
तवा
पाताळाचे तळि सहज त्याला दडपले
तिथेही
मोहाने तववरकृपे, तो न बधला
|
१३
|
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः
|
तुझ्या
आशीर्वादे अधिपति असा बाण सजला
तिन्ही लोकी
त्याने जय मिळवुनी राज्य रचले
तुझ्या ठायी
श्रद्धा असुन मनु पूजा तव करे
तया नाही
नाही अवनति मुळी ठाउक असे
|
१४
|
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः
|
जवा
ब्रम्हांडाचा क्षय समिप देवासुर जगा
त्रिनेत्राने
विश्वा अभय दिधले प्राशुन विषा
तये नीळ्या
कंठा मिरवत असे शंकर सदा
जगाला तो
वाटे खरच जगदुद्धार करता
|
१५
|
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः
|
जयाला
पाहोनी तुज वगळता देव सगळे
असो वा
दैत्यादी मनुज अवघे विद्ध असती
अशा
कंदर्पाला दहन करुनी सिद्ध करसी
कधीही
श्रेष्ठांना दुखवुन नसे श्रेय जगती
|
१६
|
मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम्
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता
|
तुझ्या पादाघाते थरथरत पृथ्वी थिरकता
तुझ्या बाहून्यासे डळमळत तारे गगनिचे
जटांच्या पाशांनी पिडित तट स्वर्गास थटती
जगा रक्षिण्या तांडव करसि, डावेच तरि ते |
१७
|
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते
जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः
|
जगाला
द्वीपाचे रुप मिळत धारेतच जिच्या
पुर्या आकाशाला उजळत जिचे फेस उठती
अशा
गंगेलाही अवतरत माथ्यावर तुझ्या
मिळे
बिंदू जागा, बघुन तव देवा मिति कळे
|
१८
|
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः
|
धरेला चंद्रार्का
करुन विधि चाके निघतसे
धनुष्या
मेरूच्या हरिस शर योजे, शिव वधे
असा काही
मोठा त्रिपुर नव्हता थोर वधण्या
तरी
शंभोचीही उमजत नसे काय किमया
|
१९
|
हरिस्ते साहस्रं कमलबलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्
|
हरी देई
डोळा कमलसहस्रा पूर्ण करण्या
तुवा भक्तीने त्या गहिवरुनी चक्रायुध दिले तयाच्या प्रीतीला स्मरुन दिधले अस्त्र तव ते |
२०
|
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः
|
परीत्यागाला
बा सहज फळ लाभो म्हणुन तू
सदा
जागूनीया सुरस फल देसी म्हणुनही
तुझ्या विश्वासाने सुजन करण्या कर्म धजती
श्रुत
श्रद्धेने ते विवश करण्या कार्य असती
|
२१
|
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनः
ध्रुवं कर्तुः श्रद्धा विधुरमभिचाराय हि मखाः
|
जरी होता
दक्ष यजनकरता तज्ञ अगदी
ऋषींच्या
साह्याने सुरगणसहाय्ये यजत तो
तरी
विध्वंसूनी यजन सगळे, सिद्ध करसी
विनाश्रद्धा,
कर्त्या, यजनहि मुळी साधत नसे
|
२२
|
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः
|
प्रजेचाही
स्वामी भुलुन पद मोहात पडला
मुलीच्याही
मागे फिरत वनि व्याधास दिसला
शिवा वेधूनी
त्या भयचकित केले तूच जगती
स्थिती ती
आकाशी मिरवत मृगा होऊन विधी
|
२३
|
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि
यदि स्त्रैणं देवी यमनिरत देहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः
|
स्वसौंदर्यगर्वे
मदन सजला युद्ध करण्या
तया पाहूनी
त्वा त्वरित वधिले भस्म उरण्या
उमेला
मोहूनी शिव वसवि अंगात अरध्या
असे नाही,
त्याचेवरचि युवती मुग्ध असती
|
२४
|
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि
|
स्मशानीची
क्रीडा, स्मरहर पिशाच्चे सहचरे
चिताभस्मालेपासहित
नरमुंडे तव गळा
अशूभाची
शीले तव असत नावात सगळ्या
तरीही
मानाने शुभकर असा तूच अससी
|
२५
|
मनः प्रत्यकचित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङगितदृशः
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान्
|
जरी
प्राणायामे विधिवत तुझा ध्यास धरुनी
यशाच्या
आनंदे स्फुरित अश्रु गाळीत जगती
तुला
पाहोनीही अनुभवत सौख्यामृतमयी
अशा
सर्वांचे ईप्सितचही शिवा काय नससी
|
२६
|
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि
|
शिवा सूर्य,
चंद्र, पवन, अनली, तूच अससी
जले तू,
आकाशी, अवनिभरही, तूच गमसी
असे छोटे
मोठे, विवरण तुझे, नांदत इथे
जिथे तू
नाही ते, स्थळ नच अम्हा ज्ञात असते
|
२७
|
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तंव्यस्तं त्वां शरणद गृणात्योमिति पदम्
|
तिन्ही वेदं, वृत्ती, भुवनत्रय, ते देव तिनही
तया योगे होई अ उ म च ध्वनी स्थानक तुझे
तया ओंकारी हे शब्द तिनहि वास करती
तुझे
सर्वव्यापी स्वरुप सकला आश्रय असे |
२८
|
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहा
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते
|
तुला रुद्रा, शर्वा, भव वदत तू ऊग्र अतिची
महादेवा,
भीमा, पशुपति, असे लोक म्हणती
तुझ्यातूनी
सारे निगम जणु संचार करती अशा शंभो माझे
नमन तव ठायी रुजु असो |
२९
|
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमितिशर्वाय च नमः
|
नमू या
प्रीयाला विजनवनप्रीयास नमु या
नमू या सूक्ष्माला स्मरहर शिवा खास नमु या नमू या वृद्धाला त्रिनयन युवा त्यास नमु या नमू या ज्ञात्याला सकललयकर्त्यास नमु या |
३०
|
बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः
(हरिणीः १७- न स म र स लगा,
यतीः ६,४,७)
|
जग रज रसे,
साकारीसी, तुला नमु या भवा तम गुण कृते,
संहारीसी, तुला नमु या हरा सत गुण रुपे,
सांभाळीसी, तुला नमु या मृडा अससि तरिहि, निर्गुणी
तू, तुला नमु या शिवा
(हरिणीः १७-
न स म र स लगा,
यतीः ६,४,७)
|
३१
|
कृशपरिणतिचेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः
इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम्
(मालिनीः १५- न न म य य, ८,७)
|
जडतर मन
माझे, पार शोधी गुणांचा
कुठवर शिव
सीमा, ठाव घे मी भवाचा
परि चकित
मनाला थांग नाही कळाला
वरद चरणि
वाहू वाक्यपुष्पे तयाला
(मालिनीः १५-
न न म य य, ८,७)
|
३२
|
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति
(मालिनी)
|
करुन दउत
सिंधू, मेरुच्या तुल्य शाई
करुन
सुरतरूची लेखणी, पत्र भू ही
सरस्वति
लिहि स्तोत्रे, सारखी सर्वकाळ
स्तवन तरि न
शंभो संपते, तू अकाल
(मालिनी)
|
३३
|
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
र्ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य
सकलगणवरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार
(मालिनी)
|
सुर असुर
मुनींनी अर्चिला चंद्रमौली
लिहित गुण
महीमा निर्गुणी विश्वव्यापी
निरुपण
गणमुख्ये पुष्पदन्ते रचीले
सुरस कथन
केले दीर्घ आवर्तनांते
(मालिनी)
|
३४
|
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत
पठति परमभक्त्या शुद्धचित्तः पुमान् यः
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च
(मालिनी)
|
स्मरत
स्तवनरूपे जो जटाशंकराला
स्वच्छ मन
करुनी जो भजे शंभु त्याला
समजति
शिवलोकी रुद्रतुल्य, इथेही
सधन, सपुत,
दीर्घायू सुकीर्तीत होई
(मालिनी)
|
३५
|
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्
(अनुष्टुप्)
|
महेशापरी
देव, महिम्नापरी नसे स्तुती
शिवासम नसे
मंत्र, नचतत्त्व गुरूपरी
(अनुष्टुप्)
|
३६
|
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्
(अनुष्टुप्) |
दीक्षा,
दान, तप, तीर्थ, ज्ञान, याग करूनही
महिम्नपाठे
जे लाभे, ते न सोळा कळी मिळे
(अनुष्टुप्)
|
३७
|
कुसुमदशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः
(मालिनी)
|
कुसुमदशन राजा
थोर गंधर्वराज शशि शिखरि धरी
त्या, दास तो ईश्वराचा गतमहिम जहाला,
ईश्वरी कोप होता गुणकथन शिवाचे
तोच निर्मून गेला
(मालिनी)
|
३८
|
सुरगुरुमभिपूज्य स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्
(मालिनी)
|
सुरगुरूमुनिपूज्य
स्वर्ग मोक्षास मार्ग
पठण करि
स्वभावे हात जोडून रोज
कुसुमदशन
स्तोत्र किन्नरां गानयोग्य
वसत
शिवसमीपे, तो सदा दीर्घकाळ
(मालिनी)
|
३९
|
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम्
(अनुष्टुप्)
|
समाप्त
होतसे स्तोत्र गंधर्वरचित ते हे
अनुपम
मनोहारी पवित्र ईश वर्णन
(अनुष्टुप्)
|
४०
|
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः
(अनुष्टुप्)
|
असो ही
वाङ्मयी पूजा शंकराचरणी रुजू
प्रसन्न तू शिवा होई आवडो तुज अर्चना
(अनुष्टुप्)
|
४१
|
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर
यादृशोऽसि महादेव तादृशाय नमो नमः
(अनुष्टुप्)
|
तुझे तत्त्व
न जाणे मी, कसा तू असशी शिवा
जसा तू असशी
देवा, तशा तुज मी वंदितो
(अनुष्टुप्)
|
४२
|
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते
(अनुष्टुप्)
|
एकवार
द्विवारं वा, त्रिवार म्हणता नर
सर्वपाप
हरूनीया, शिवलोकी सुखे वसे
(अनुष्टुप्)
|
४३
|
श्री पुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः
(वसंततिलका)
|
श्री पुष्पदन्तरचिता स्तुति ही शिवाची
पापा हरेल, शिवप्रीय, स्तुति शंकराची
जो जो स्मरे, मनन, गान करेल भावे
होई प्रसन्न शिवशंकर त्या, स्वभावे
(वसंततिलका)
|
४४
|
॥इति श्री पुष्पदन्तविरचितं
शिवमहिम्नःस्तोत्रं समाप्तम् ॥
|
॥ पुष्पदंत
विरचित
शिवमहिम्न
स्तोत्र समाप्त ॥
|